Original

बन्द्युवाच ।अहं पुत्रो वरुणस्योत राज्ञस्तत्रास सत्रं द्वादशवार्षिकं वै ।सत्रेण ते जनक तुल्यकालं तदर्थं ते प्रहिता मे द्विजाग्र्याः ॥ २४ ॥

Segmented

बन्दी उवाच अहम् पुत्रो वरुणस्य उत राज्ञस् तत्र आस सत्त्रम् द्वादश-वार्षिकम् वै सत्त्रेण ते जनक तुल्य-कालम् तद्-अर्थम् ते प्रहिता मे द्विज-अग्र्याः

Analysis

Word Lemma Parse
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
उत उत pos=i
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
आस अस् pos=v,p=3,n=s,l=lit
सत्त्रम् सत्त्र pos=n,g=n,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकम् वार्षिक pos=a,g=n,c=1,n=s
वै वै pos=i
सत्त्रेण सत्त्र pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
जनक जनक pos=n,g=m,c=8,n=s
तुल्य तुल्य pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रहिता प्रहि pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p