Original

अष्टावक्र उवाच ।अनेन वै ब्राह्मणाः शुश्रुवांसो वादे जित्वा सलिले मज्जिताः किल ।तानेव धर्मानयमद्य बन्दी प्राप्नोतु गृह्याप्सु निमज्जयैनम् ॥ २३ ॥

Segmented

अष्टावक्र उवाच अनेन वै ब्राह्मणाः शुश्रुवांसो वादे जित्वा सलिले मज्जिताः तान् एव धर्मान् अयम् अद्य बन्दी प्राप्नोतु गृहीत्वा अप्सु निमज्जय एनम्

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनेन इदम् pos=n,g=m,c=3,n=s
वै वै pos=i
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
शुश्रुवांसो वाद pos=n,g=m,c=7,n=s
वादे जि pos=vi
जित्वा सलिल pos=n,g=n,c=7,n=s
सलिले मज्जय् pos=va,g=m,c=1,n=p,f=part
मज्जिताः किल pos=i
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
प्राप्नोतु प्राप् pos=v,p=3,n=s,l=lot
गृहीत्वा ग्रह् pos=vi
अप्सु अप् pos=n,g=m,c=7,n=p
निमज्जय निमज्जय् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s