Original

तस्मिंस्तथा संकुले वर्तमाने स्फीते यज्ञे जनकस्याथ राज्ञः ।अष्टावक्रं पूजयन्तोऽभ्युपेयुर्विप्राः सर्वे प्राञ्जलयः प्रतीताः ॥ २२ ॥

Segmented

तस्मिंस् तथा संकुले वर्तमाने स्फीते यज्ञे जनकस्य अथ राज्ञः अष्टावक्रम् पूजयन्तो ऽभ्युपेयुः विप्राः सर्वे प्राञ्जलयः प्रतीताः

Analysis

Word Lemma Parse
तस्मिंस् तद् pos=n,g=n,c=7,n=s
तथा तथा pos=i
संकुले संकुल pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
स्फीते स्फीत pos=a,g=m,c=7,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
अथ अथ pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
अष्टावक्रम् अष्टावक्र pos=n,g=m,c=2,n=s
पूजयन्तो पूजय् pos=va,g=m,c=1,n=p,f=part
ऽभ्युपेयुः अभ्युपे pos=v,p=3,n=p,l=vidhilin
विप्राः विप्र pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
प्रतीताः प्रती pos=va,g=m,c=1,n=p,f=part