Original

ततो महानुदतिष्ठन्निनादस्तूष्णींभूतं सूतपुत्रं निशम्य ।अधोमुखं ध्यानपरं तदानीमष्टावक्रं चाप्युदीर्यन्तमेव ॥ २१ ॥

Segmented

ततो महान् उदतिष्ठन् निनादस् तूष्णींभूतम् सूत-पुत्रम् निशम्य अधोमुखम् ध्यान-परम् तदानीम् अष्टावक्रम् चाप्युदीर्यन्तम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
महान् महत् pos=a,g=m,c=1,n=s
उदतिष्ठन् उत्था pos=v,p=3,n=s,l=lan
निनादस् निनाद pos=n,g=m,c=1,n=s
तूष्णींभूतम् तूष्णींभूत pos=a,g=m,c=2,n=s
सूत सूत pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
निशम्य निशामय् pos=vi
अधोमुखम् अधोमुख pos=a,g=m,c=2,n=s
ध्यान ध्यान pos=n,comp=y
परम् पर pos=n,g=m,c=2,n=s
तदानीम् तदानीम् pos=i
अष्टावक्रम् अष्टावक्र pos=n,g=m,c=2,n=s
चाप्युदीर्यन्तम् एव pos=i