Original

लोमश उवाच ।एतावदुक्त्वा विरराम बन्दी श्लोकस्यार्धं व्याजहाराष्टवक्रः ।त्रयोदशाहानि ससार केशी त्रयोदशादीन्यतिच्छन्दांसि चाहुः ॥ २० ॥

Segmented

लोमश उवाच एतावद् उक्त्वा विरराम बन्दी श्लोकस्य अर्धम् व्याजहार अष्टवक्रः त्रयोदश-अहानि ससार केशी त्रयोदश-आदीनि अतिच्छन्दस् च आहुः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
विरराम विरम् pos=v,p=3,n=s,l=lit
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
श्लोकस्य श्लोक pos=n,g=m,c=6,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
अष्टवक्रः अष्टवक्र pos=n,g=m,c=1,n=s
त्रयोदश त्रयोदश pos=a,comp=y
अहानि अहर् pos=n,g=n,c=2,n=p
ससार सृ pos=v,p=3,n=s,l=lit
केशी केशिन् pos=n,g=m,c=1,n=s
त्रयोदश त्रयोदशन् pos=a,comp=y
आदीनि आदि pos=n,g=n,c=2,n=p
अतिच्छन्दस् अतिच्छन्दस् pos=n,g=n,c=2,n=p
pos=i
आहुः अह् pos=v,p=3,n=p,l=lit