Original

न मेऽद्य वक्ष्यस्यतिवादिमानिन्ग्लहं प्रपन्नः सरितामिवागमः ।हुताशनस्येव समिद्धतेजसः स्थिरो भवस्वेह ममाद्य बन्दिन् ॥ २ ॥

Segmented

न मे ऽद्य वक्ष्यसि अतिवादिन्-मानिन् ग्लहम् प्रपन्नः सरिताम् इव आगमः हुताशनस्य इव समिद्ध-तेजसः स्थिरो भवस्व इह मे अद्य बन्दिन्

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
अतिवादिन् अतिवादिन् pos=a,comp=y
मानिन् मानिन् pos=a,g=m,c=8,n=s
ग्लहम् ग्लह pos=n,g=m,c=2,n=s
प्रपन्नः प्रपद् pos=va,g=m,c=1,n=s,f=part
सरिताम् सरित् pos=n,g=f,c=6,n=p
इव इव pos=i
आगमः आगम pos=n,g=m,c=1,n=s
हुताशनस्य हुताशन pos=n,g=m,c=6,n=s
इव इव pos=i
समिद्ध समिन्ध् pos=va,comp=y,f=part
तेजसः तेजस् pos=n,g=m,c=6,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भवस्व भू pos=v,p=2,n=s,l=lot
इह इह pos=i
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
बन्दिन् बन्दिन् pos=n,g=m,c=8,n=s