Original

अष्टावक्र उवाच ।संवत्सरं द्वादश मासमाहुर्जगत्याः पादो द्वादशैवाक्षराणि ।द्वादशाहः प्राकृतो यज्ञ उक्तो द्वादशादित्यान्कथयन्तीह विप्राः ॥ १८ ॥

Segmented

अष्टावक्र उवाच संवत्सरम् द्वादश-मासम् आहुः जगत्याः पादो द्वादशा एव अक्षराणि द्वादश-अहः प्राकृतो यज्ञ उक्तो द्वादश आदित्यान् कथयन्ति इह विप्राः

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
मासम् मास pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
जगत्याः जगती pos=n,g=f,c=6,n=s
पादो पाद pos=n,g=m,c=1,n=s
द्वादशा द्वादशन् pos=n,g=m,c=1,n=s
एव एव pos=i
अक्षराणि अक्षर pos=n,g=n,c=1,n=p
द्वादश द्वादशन् pos=n,comp=y
अहः अह pos=n,g=m,c=1,n=s
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,g=m,c=1,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
आदित्यान् आदित्य pos=n,g=m,c=2,n=p
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
इह इह pos=i
विप्राः विप्र pos=n,g=m,c=1,n=p