Original

अष्टावक्र उवाच ।दशा दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दश पूर्णं शतानि ।दशैव मासान्बिभ्रति गर्भवत्यो दशेरका दश दाशा दशार्णाः ॥ १६ ॥

Segmented

अष्टावक्र उवाच दशा दश-उक्ताः पुरुषस्य लोके सहस्रम् आहुः दश पूर्णम् शतानि दश एव मासान् बिभ्रति गर्भवत्यो दशेरका दश दाशा दशार्णाः

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दशा दशन् pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
दश दशन् pos=n,g=n,c=2,n=s
पूर्णम् पूर्ण pos=a,g=n,c=2,n=s
शतानि शत pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
एव एव pos=i
मासान् मास pos=n,g=m,c=2,n=p
बिभ्रति भृ pos=v,p=3,n=p,l=lat
गर्भवत्यो गर्भवत् pos=a,g=f,c=1,n=p
दशेरका दशेरक pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
दाशा दाश pos=n,g=m,c=1,n=p
दशार्णाः दशार्ण pos=n,g=m,c=1,n=p