Original

बन्द्युवाच ।नवैवोक्ताः सामिधेन्यः पितॄणां तथा प्राहुर्नवयोगं विसर्गम् ।नवाक्षरा बृहती संप्रदिष्टा नवयोगो गणनामेति शश्वत् ॥ १५ ॥

Segmented

बन्दी उवाच नव एव उक्ताः सामिधेन्यः पितॄणाम् तथा प्राहुः नव-योगम् विसर्गम् नव-अक्षरा बृहती सम्प्रदिष्टा नव-योगः गणनाम् एति शश्वत्

Analysis

Word Lemma Parse
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नव नवन् pos=n,g=n,c=1,n=s
एव एव pos=i
उक्ताः वच् pos=va,g=f,c=1,n=p,f=part
सामिधेन्यः सामिधेनी pos=n,g=f,c=1,n=p
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
तथा तथा pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
नव नवन् pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
विसर्गम् विसर्ग pos=n,g=m,c=2,n=s
नव नवन् pos=n,comp=y
अक्षरा अक्षर pos=n,g=f,c=1,n=s
बृहती बृहती pos=n,g=f,c=1,n=s
सम्प्रदिष्टा सम्प्रदिश् pos=va,g=f,c=1,n=s,f=part
नव नवन् pos=n,comp=y
योगः योग pos=n,g=m,c=1,n=s
गणनाम् गणना pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
शश्वत् शश्वत् pos=i