Original

अष्टावक्र उवाच ।अष्टौ शाणाः शतमानं वहन्ति तथाष्टपादः शरभः सिंहघाती ।अष्टौ वसूञ्शुश्रुम देवतासु यूपश्चाष्टास्रिर्विहितः सर्वयज्ञः ॥ १४ ॥

Segmented

अष्टावक्र उवाच अष्टौ शाणाः शतमानम् वहन्ति तथा अष्ट-पादः शरभः सिंह-घाती अष्टौ वसून् शुश्रुम देवतासु यूपः च अष्ट-अश्रिः विहितः सर्व-यज्ञः

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
शाणाः शाण pos=n,g=m,c=1,n=p
शतमानम् शतमान pos=n,g=m,c=2,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
अष्ट अष्टन् pos=n,comp=y
पादः पाद pos=n,g=m,c=1,n=s
शरभः शरभ pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
घाती घातिन् pos=a,g=m,c=1,n=s
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
वसून् वसु pos=n,g=m,c=2,n=p
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
देवतासु देवता pos=n,g=f,c=7,n=p
यूपः यूप pos=n,g=m,c=1,n=s
pos=i
अष्ट अष्टन् pos=n,comp=y
अश्रिः अस्र pos=n,g=m,c=1,n=s
विहितः विधा pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s