Original

बन्द्युवाच ।सप्त ग्राम्याः पशवः सप्त वन्याः सप्त छन्दांसि क्रतुमेकं वहन्ति ।सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वीणा ॥ १३ ॥

Segmented

बन्दी उवाच सप्त ग्राम्याः पशवः सप्त वन्याः सप्त छन्दांसि क्रतुम् एकम् वहन्ति सप्त-ऋषयः सप्त च अपि अर्हणानि सप्त-तन्त्री प्रथिता च एव वीणा

Analysis

Word Lemma Parse
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सप्त सप्तन् pos=n,g=n,c=2,n=s
ग्राम्याः ग्राम्य pos=a,g=m,c=1,n=p
पशवः पशु pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
वन्याः वन्य pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
छन्दांसि छन्दस् pos=n,g=n,c=1,n=p
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat
सप्त सप्तन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अर्हणानि अर्हण pos=n,g=n,c=1,n=p
सप्त सप्तन् pos=n,comp=y
तन्त्री तन्त्री pos=n,g=f,c=1,n=s
प्रथिता प्रथ् pos=va,g=f,c=1,n=s,f=part
pos=i
एव एव pos=i
वीणा वीणा pos=n,g=f,c=1,n=s