Original

अष्टावक्र उवाच ।षडाधाने दक्षिणामाहुरेके षडेवेमे ऋतवः कालचक्रम् ।षडिन्द्रियाण्युत षट्कृत्तिकाश्च षट्साद्यस्काः सर्ववेदेषु दृष्टाः ॥ १२ ॥

Segmented

अष्टावक्र उवाच षः आधाने दक्षिणाम् आहुः एके षड् एव इमे ऋतवः कालचक्रम् षड् इन्द्रियाणि उत षट् कृत्तिकाः च षट् साद्यस्काः सर्व-वेदेषु दृष्टाः

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
षः षष् pos=n,g=n,c=2,n=s
आधाने आधान pos=n,g=n,c=7,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
एके एक pos=n,g=m,c=1,n=p
षड् षष् pos=n,g=m,c=1,n=p
एव एव pos=i
इमे इदम् pos=n,g=m,c=1,n=p
ऋतवः ऋतु pos=n,g=m,c=1,n=p
कालचक्रम् कालचक्र pos=n,g=n,c=1,n=s
षड् षष् pos=n,g=m,c=1,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
उत उत pos=i
षट् षष् pos=n,g=m,c=1,n=s
कृत्तिकाः कृत्तिका pos=n,g=f,c=1,n=p
pos=i
षट् षष् pos=n,g=m,c=1,n=p
साद्यस्काः साद्यस्क pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
वेदेषु वेद pos=n,g=m,c=7,n=p
दृष्टाः दृश् pos=va,g=m,c=1,n=p,f=part