Original

बन्द्युवाच ।पञ्चाग्नयः पञ्चपदा च पङ्क्तिर्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि ।दृष्टा वेदे पञ्चचूडाश्च पञ्च लोके ख्यातं पञ्चनदं च पुण्यम् ॥ ११ ॥

Segmented

बन्दी उवाच पञ्च अग्नयः पञ्च-पदा च पङ्क्तिः यज्ञाः पञ्च एव अपि अथ पञ्च इन्द्रियाणि दृष्टा वेदे पञ्च-चूडाः च पञ्च लोके ख्यातम् पञ्चनदम् च पुण्यम्

Analysis

Word Lemma Parse
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
अग्नयः अग्नि pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
पदा पद pos=n,g=f,c=1,n=s
pos=i
पङ्क्तिः पङ्क्ति pos=n,g=f,c=1,n=s
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
एव एव pos=i
अपि अपि pos=i
अथ अथ pos=i
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
दृष्टा दृश् pos=va,g=f,c=1,n=p,f=part
वेदे वेद pos=n,g=m,c=7,n=s
पञ्च पञ्चन् pos=n,comp=y
चूडाः चूडा pos=n,g=f,c=1,n=p
pos=i
पञ्च पञ्चन् pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
पञ्चनदम् पञ्चनद pos=n,g=n,c=1,n=s
pos=i
पुण्यम् पुण्य pos=a,g=n,c=1,n=s