Original

अष्टावक्र उवाच ।चतुष्टयं ब्राह्मणानां निकेतं चत्वारो युक्ता यज्ञमिमं वहन्ति ।दिशश्चतस्रश्चतुरश्च वर्णाश्चतुष्पदा गौरपि शश्वदुक्ता ॥ १० ॥

Segmented

अष्टावक्र उवाच चतुष्टयम् ब्राह्मणानाम् निकेतम् चत्वारो युक्ता यज्ञम् इमम् वहन्ति दिशः चतस्रः चतुरः च वर्णाः चतुष्पदा गौः अपि शश्वद् उक्ता

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चतुष्टयम् चतुष्टय pos=n,g=n,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
निकेतम् निकेत pos=n,g=n,c=1,n=s
चत्वारो चतुर् pos=n,g=m,c=1,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat
दिशः दिश् pos=n,g=f,c=1,n=p
चतस्रः चतुर् pos=n,g=f,c=1,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
pos=i
वर्णाः वर्ण pos=n,g=m,c=1,n=p
चतुष्पदा चतुष्पद pos=a,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
अपि अपि pos=i
शश्वद् शश्वत् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part