Original

अष्टावक्र उवाच ।अत्रोग्रसेनसमितेषु राजन्समागतेष्वप्रतिमेषु राजसु ।न वै विवित्सान्तरमस्ति वादिनां महाजले हंसनिनादिनामिव ॥ १ ॥

Segmented

अष्टावक्र उवाच अत्र उग्रसेन-समितेषु राजन् समागतेषु अप्रतिमेषु राजसु न वै विवित्सा-अन्तरम् अस्ति वादिनाम् महा-जले हंस-निनादिन् इव

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
उग्रसेन उग्रसेन pos=n,comp=y
समितेषु समि pos=va,g=m,c=7,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
समागतेषु समागम् pos=va,g=m,c=7,n=p,f=part
अप्रतिमेषु अप्रतिम pos=a,g=m,c=7,n=p
राजसु राजन् pos=n,g=m,c=7,n=p
pos=i
वै वै pos=i
विवित्सा विवित्सा pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
वादिनाम् वादिन् pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
जले जल pos=n,g=n,c=7,n=s
हंस हंस pos=n,comp=y
निनादिन् निनादिन् pos=a,g=m,c=6,n=p
इव इव pos=i