Original

अष्टावक्र उवाच ।न ज्ञायते कायवृद्ध्या विवृद्धिर्यथाष्ठीला शाल्मलेः संप्रवृद्धा ।ह्रस्वोऽल्पकायः फलितो विवृद्धो यश्चाफलस्तस्य न वृद्धभावः ॥ ९ ॥

Segmented

अष्टावक्र उवाच न ज्ञायते काय-वृद्ध्या विवृद्धिः यथा अष्ठीला शाल्मलेः सम्प्रवृद्धा ह्रस्वो अल्प-कायः फलितो विवृद्धो यः च अफलः तस्य न वृद्ध-भावः

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
काय काय pos=n,comp=y
वृद्ध्या वृद्धि pos=n,g=f,c=3,n=s
विवृद्धिः विवृद्धि pos=n,g=f,c=1,n=s
यथा यथा pos=i
अष्ठीला अष्ठीला pos=n,g=f,c=1,n=s
शाल्मलेः शाल्मलि pos=n,g=m,c=6,n=s
सम्प्रवृद्धा सम्प्रवृध् pos=va,g=f,c=1,n=s,f=part
ह्रस्वो ह्रस्व pos=a,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
फलितो फलित pos=a,g=m,c=1,n=s
विवृद्धो विवृध् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
अफलः अफल pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
वृद्ध वृद्ध pos=a,comp=y
भावः भाव pos=n,g=m,c=1,n=s