Original

शुश्रूषवश्चापि जितेन्द्रियाश्च ज्ञानागमे चापि गताः स्म निष्ठाम् ।न बाल इत्यवमन्तव्यमाहुर्बालोऽप्यग्निर्दहति स्पृश्यमानः ॥ ७ ॥

Segmented

शुश्रूषवः च अपि जित-इन्द्रियाः च ज्ञान-आगमे च अपि गताः स्म निष्ठाम् न बाल इति अवमन् आहुः बालो अपि अग्निः दहति स्पृश्यमानः

Analysis

Word Lemma Parse
शुश्रूषवः शुश्रूषु pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
pos=i
ज्ञान ज्ञान pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
pos=i
बाल बाल pos=n,g=m,c=1,n=s
इति इति pos=i
अवमन् अवमन् pos=va,g=m,c=2,n=s,f=krtya
आहुः अह् pos=v,p=3,n=p,l=lit
बालो बाल pos=a,g=m,c=1,n=s
अपि अपि pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
दहति दह् pos=v,p=3,n=s,l=lat
स्पृश्यमानः स्पृश् pos=va,g=m,c=1,n=s,f=part