Original

द्वारपाल उवाच ।बन्देः समादेशकरा वयं स्म निबोध वाक्यं च मयेर्यमाणम् ।न वै बालाः प्रविशन्त्यत्र विप्रा वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः ॥ ५ ॥

Segmented

द्वारपाल उवाच बन्देः समादेश-कराः वयम् स्म निबोध वाक्यम् च मया ईः न वै बालाः प्रविशन्ति अत्र विप्रा वृद्धा विद्वांसः प्रविशन्ति द्विज-अग्र्याः

Analysis

Word Lemma Parse
द्वारपाल द्वारपाल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बन्देः बन्दि pos=n,g=m,c=6,n=s
समादेश समादेश pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
स्म स्म pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
ईः ईर् pos=va,g=n,c=2,n=s,f=part
pos=i
वै वै pos=i
बालाः बाल pos=a,g=m,c=1,n=p
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
विप्रा विप्र pos=n,g=m,c=1,n=p
वृद्धा वृद्ध pos=a,g=m,c=1,n=p
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
द्विज द्विज pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p