Original

ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां विवक्षू वै जनकेन्द्रं दिदृक्षू ।न वै क्रोधाद्व्याधिनैवोत्तमेन संयोजय द्वारपाल क्षणेन ॥ ४ ॥

Segmented

ऐन्द्रद्युम्नेः यज्ञ-दृः इह आवाम् विवक्षू वै जनक-इन्द्रम् दिदृक्षू न वै क्रोधाद् व्याधिना एव उत्तमेन संयोजय द्वारपाल क्षणेन

Analysis

Word Lemma Parse
ऐन्द्रद्युम्नेः ऐन्द्रद्युम्नि pos=n,g=m,c=6,n=s
यज्ञ यज्ञ pos=n,comp=y
दृः दृश् pos=n,g=m,c=1,n=d
इह इह pos=i
आवाम् मद् pos=n,g=,c=1,n=d
विवक्षू विवक्षु pos=a,g=m,c=1,n=d
वै वै pos=i
जनक जनक pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
दिदृक्षू दिदृक्षु pos=a,g=m,c=1,n=d
pos=i
वै वै pos=i
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
व्याधिना व्याधि pos=n,g=m,c=3,n=s
एव एव pos=i
उत्तमेन उत्तम pos=a,g=m,c=3,n=s
संयोजय संयोजय् pos=v,p=2,n=s,l=lot
द्वारपाल द्वारपाल pos=n,g=m,c=8,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s