Original

अष्टावक्र उवाच ।यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात कौतूहलं नौ बलवद्वै विवृद्धम् ।आवां प्राप्तावतिथी संप्रवेशं काङ्क्षावहे द्वारपते तवाज्ञाम् ॥ ३ ॥

Segmented

अष्टावक्र उवाच यज्ञम् द्रष्टुम् प्राप्तवन्तौ स्व तात कौतूहलम् नौ बलवद् वै विवृद्धम् आवाम् प्राप्तौ अतिथि संप्रवेशम् काङ्क्षावहे द्वारपते ते आज्ञाम्

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
प्राप्तवन्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
स्व स्व pos=a,g=m,c=8,n=s
तात तात pos=n,g=m,c=8,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
नौ मद् pos=n,g=,c=6,n=d
बलवद् बलवत् pos=a,g=n,c=1,n=s
वै वै pos=i
विवृद्धम् विवृध् pos=va,g=n,c=1,n=s,f=part
आवाम् मद् pos=n,g=,c=1,n=d
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
अतिथि अतिथि pos=n,g=m,c=1,n=d
संप्रवेशम् संप्रवेश pos=n,g=m,c=2,n=s
काङ्क्षावहे काङ्क्ष् pos=v,p=1,n=d,l=lat
द्वारपते द्वारपति pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s