Original

राजोवाच ।न त्वा मन्ये मानुषं देवसत्त्वं न त्वं बालः स्थविरस्त्वं मतो मे ।न ते तुल्यो विद्यते वाक्प्रलापे तस्माद्द्वारं वितराम्येष बन्दी ॥ २७ ॥

Segmented

राजा उवाच न त्वा मन्ये मानुषम् देव-सत्त्वम् न त्वम् बालः स्थविरस् त्वम् मतो मे न ते तुल्यो विद्यते वाच्-प्रलापे तस्माद् द्वारम् वितरामि एष बन्दी

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
मानुषम् मानुष pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
बालः बाल pos=n,g=m,c=1,n=s
स्थविरस् स्थविर pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
वाच् वाच् pos=n,comp=y
प्रलापे प्रलाप pos=n,g=m,c=7,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
वितरामि वितृ pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
बन्दी बन्दिन् pos=n,g=m,c=1,n=s