Original

अष्टावक्र उवाच ।मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति ।अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥ २६ ॥

Segmented

अष्टावक्र उवाच मत्स्यः सुप्तो न निमिषति अण्डम् जातम् न चोपति अश्मनो हृदयम् न अस्ति नदी वेगेन वर्धते

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
सुप्तो स्वप् pos=va,g=m,c=1,n=s,f=part
pos=i
निमिषति निमिष् pos=v,p=3,n=s,l=lat
अण्डम् अण्ड pos=n,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
pos=i
चोपति चुप् pos=v,p=3,n=s,l=lat
अश्मनो अश्मन् pos=n,g=m,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
नदी नदी pos=n,g=f,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat