Original

राजोवाच ।किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति ।कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते ॥ २५ ॥

Segmented

राजा उवाच किम् स्वित् सुप्तम् न निमिषति किम् स्विज् जातम् न चोपति कस्य स्विद् हृदयम् न अस्ति किम् स्विद् वेगेन वर्धते

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
स्वित् स्विद् pos=i
सुप्तम् स्वप् pos=va,g=n,c=1,n=s,f=part
pos=i
निमिषति निमिष् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
स्विज् स्विद् pos=i
जातम् जन् pos=va,g=n,c=1,n=s,f=part
pos=i
चोपति चुप् pos=v,p=3,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
स्विद् स्विद् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat