Original

अष्टावक्र उवाच ।मा स्म ते ते गृहे राजञ्शात्रवाणामपि ध्रुवम् ।वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ॥ २४ ॥

Segmented

अष्टावक्र उवाच मा स्म ते ते गृहे राजञ् शात्रवाणाम् अपि ध्रुवम् वातसारथिः आधत्ते गर्भम् सुषुवतुः च तम्

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मा मद् pos=n,g=,c=2,n=s
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शात्रवाणाम् शात्रव pos=n,g=m,c=6,n=p
अपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i
वातसारथिः वातसारथि pos=n,g=m,c=1,n=s
आधत्ते आधा pos=v,p=3,n=s,l=lat
गर्भम् गर्भ pos=n,g=m,c=2,n=s
सुषुवतुः सु pos=v,p=3,n=d,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s