Original

राजोवाच ।वडवे इव संयुक्ते श्येनपाते दिवौकसाम् ।कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ॥ २३ ॥

Segmented

राजा उवाच वडवे इव संयुक्ते श्येन-पाते दिवौकसाम् कस् तयोः गर्भम् आधत्ते गर्भम् सुषुवतुः च कम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वडवे वडब pos=n,g=m,c=7,n=s
इव इव pos=i
संयुक्ते संयुज् pos=va,g=n,c=7,n=s,f=part
श्येन श्येन pos=n,comp=y
पाते पात pos=n,g=m,c=7,n=s
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
कस् pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
गर्भम् गर्भ pos=n,g=m,c=2,n=s
आधत्ते आधा pos=v,p=3,n=s,l=lat
गर्भम् गर्भ pos=n,g=m,c=2,n=s
सुषुवतुः सू pos=v,p=3,n=d,l=lit
pos=i
कम् pos=n,g=m,c=2,n=s