Original

अष्टावक्र उवाच ।चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि ।तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति ॥ २२ ॥

Segmented

अष्टावक्र उवाच चतुर्विंशति-पर्व त्वाम् षण्णाभि द्वादश-प्रधि तत् त्रि-षष्टिशत-आरम् वै चक्रम् पातु सदागति

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चतुर्विंशति चतुर्विंशति pos=n,comp=y
पर्व पर्वन् pos=n,g=n,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
षण्णाभि षण्णाभि pos=a,g=n,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
प्रधि प्रधि pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
त्रि त्रि pos=n,comp=y
षष्टिशत षष्टिशत pos=n,comp=y
आरम् आर pos=n,g=n,c=1,n=s
वै वै pos=i
चक्रम् चक्र pos=n,g=n,c=1,n=s
पातु पा pos=v,p=3,n=s,l=lot
सदागति सदागति pos=a,g=n,c=1,n=s