Original

राजोवाच ।षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः ।यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ॥ २१ ॥

Segmented

राजा उवाच षण्णाभेः द्वादश-अक्षस्य चतुर्विंशति-पर्वणः यस् त्रि-षष्टिशत-आरस्य वेद अर्थम् स परः कविः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
षण्णाभेः षण्णाभि pos=a,g=m,c=6,n=s
द्वादश द्वादशन् pos=n,comp=y
अक्षस्य अक्ष pos=n,g=m,c=6,n=s
चतुर्विंशति चतुर्विंशति pos=n,comp=y
पर्वणः पर्वन् pos=n,g=m,c=6,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
षष्टिशत षष्टिशत pos=n,comp=y
आरस्य आर pos=n,g=m,c=6,n=s
वेद विद् pos=v,p=3,n=s,l=lit
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s