Original

राजोवाच ।पन्था अयं तेऽद्य मया निसृष्टो येनेच्छसे तेन कामं व्रजस्व ।न पावको विद्यते वै लघीयानिन्द्रोऽपि नित्यं नमते ब्राह्मणानाम् ॥ २ ॥

Segmented

राजा उवाच पन्था अयम् ते ऽद्य मया निसृष्टो येन इच्छसे तेन कामम् व्रजस्व न पावको विद्यते वै लघीयान् इन्द्रो ऽपि नित्यम् नमते ब्राह्मणानाम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पन्था पथिन् pos=n,g=,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
मया मद् pos=n,g=,c=3,n=s
निसृष्टो निसृज् pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
इच्छसे इष् pos=v,p=2,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
कामम् काम pos=n,g=m,c=2,n=s
व्रजस्व व्रज् pos=v,p=2,n=s,l=lot
pos=i
पावको पावक pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
वै वै pos=i
लघीयान् लघीयस् pos=a,g=m,c=1,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
नित्यम् नित्यम् pos=i
नमते नम् pos=v,p=3,n=s,l=lat
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p