Original

राजोवाच ।आशंससे बन्दिनं त्वं विजेतुमविज्ञात्वा वाक्यबलं परस्य ।विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं दृष्टश्चासौ ब्राह्मणैर्वादशीलैः ॥ १९ ॥

Segmented

राजा उवाच आशंससे बन्दिनम् त्वम् विजेतुम् अविज्ञात्वा वाक्य-बलम् परस्य विज्ञात-वीर्यैः शक्यम् एवम् प्रवक्तुम् दृष्टः च असौ ब्राह्मणैः वाद-शीलैः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आशंससे आशंस् pos=v,p=2,n=s,l=lat
बन्दिनम् बन्दिन् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विजेतुम् विजि pos=vi
अविज्ञात्वा अविज्ञात्वा pos=i
वाक्य वाक्य pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
परस्य पर pos=n,g=m,c=6,n=s
विज्ञात विज्ञा pos=va,comp=y,f=part
वीर्यैः वीर्य pos=n,g=m,c=3,n=p
शक्यम् शक्य pos=a,g=n,c=1,n=s
एवम् एवम् pos=i
प्रवक्तुम् प्रवच् pos=vi
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
वाद वाद pos=n,comp=y
शीलैः शील pos=n,g=m,c=3,n=p