Original

स तच्छ्रुत्वा ब्राह्मणानां सकाशाद्ब्रह्मोद्यं वै कथयितुमागतोऽस्मि ।क्वासौ बन्दी यावदेनं समेत्य नक्षत्राणीव सविता नाशयामि ॥ १८ ॥

Segmented

स तत् श्रुत्वा ब्राह्मणानाम् सकाशाद् ब्रह्मोद्यम् वै कथयितुम् आगतो ऽस्मि क्व असौ बन्दी यावद् एनम् समेत्य नक्षत्राणि इव सविता नाशयामि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सकाशाद् सकाश pos=n,g=m,c=5,n=s
ब्रह्मोद्यम् ब्रह्मोद्य pos=n,g=n,c=2,n=s
वै वै pos=i
कथयितुम् कथय् pos=vi
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
क्व क्व pos=i
असौ अदस् pos=n,g=m,c=1,n=s
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
यावद् यावत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समेत्य समे pos=vi
नक्षत्राणि नक्षत्र pos=n,g=n,c=2,n=p
इव इव pos=i
सविता सवितृ pos=n,g=m,c=1,n=s
नाशयामि नाशय् pos=v,p=1,n=s,l=lat