Original

विद्वान्बन्दी वेदविदो निगृह्य वादे भग्नानप्रतिशङ्कमानः ।त्वया निसृष्टैः पुरुषैराप्तकृद्भिर्जले सर्वान्मज्जयतीति नः श्रुतम् ॥ १७ ॥

Segmented

विद्वान् बन्दी वेद-विदः निगृह्य वादे भग्नान् अ प्रतिशङ्कमानः त्वया निसृष्टैः पुरुषैः आप्त-कृद्भिः जले सर्वान् मज्जयति इति नः श्रुतम्

Analysis

Word Lemma Parse
विद्वान् विद् pos=va,g=m,c=1,n=s,f=part
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
निगृह्य निग्रह् pos=vi
वादे वाद pos=n,g=m,c=7,n=s
भग्नान् भञ्ज् pos=va,g=m,c=2,n=p,f=part
pos=i
प्रतिशङ्कमानः प्रतिशङ्क् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
निसृष्टैः निसृज् pos=va,g=m,c=3,n=p,f=part
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
आप्त आप्त pos=a,comp=y
कृद्भिः कृत् pos=a,g=m,c=3,n=p
जले जल pos=n,g=n,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
मज्जयति मज्जय् pos=v,p=3,n=s,l=lat
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part