Original

द्वारपाल उवाच ।कथं यज्ञं दशवर्षो विशेस्त्वं विनीतानां विदुषां संप्रवेश्यम् ।उपायतः प्रयतिष्ये तवाहं प्रवेशने कुरु यत्नं यथावत् ॥ १५ ॥

Segmented

द्वारपाल उवाच कथम् यज्ञम् दश-वर्षः विशेस् त्वम् विनीतानाम् विदुषाम् सम्प्रवेश्यम् उपायतः प्रयतिष्ये ते अहम् प्रवेशने कुरु यत्नम् यथावत्

Analysis

Word Lemma Parse
द्वारपाल द्वारपाल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
दश दशन् pos=n,comp=y
वर्षः वर्ष pos=n,g=m,c=1,n=s
विशेस् विश् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
विनीतानाम् विनी pos=va,g=m,c=6,n=p,f=part
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
सम्प्रवेश्यम् सम्प्रविश् pos=va,g=m,c=2,n=s,f=krtya
उपायतः उपायतस् pos=i
प्रयतिष्ये प्रयत् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रवेशने प्रवेशन pos=n,g=n,c=7,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
यत्नम् यत्न pos=n,g=m,c=2,n=s
यथावत् यथावत् pos=i