Original

द्रष्टास्यद्य वदतो द्वारपाल मनीषिभिः सह वादे विवृद्धे ।उताहो वाप्युच्चतां नीचतां वा तूष्णीं भूतेष्वथ सर्वेषु चाद्य ॥ १४ ॥

Segmented

द्रष्टासि अद्य वदतो द्वारपाल मनीषिभिः सह वादे विवृद्धे उत अहो वा अपि उच्चताम् नीचताम् वा तूष्णीम् भूतेषु अथ सर्वेषु च अद्य

Analysis

Word Lemma Parse
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
अद्य अद्य pos=i
वदतो वद् pos=va,g=m,c=6,n=s,f=part
द्वारपाल द्वारपाल pos=n,g=m,c=8,n=s
मनीषिभिः मनीषिन् pos=a,g=m,c=3,n=p
सह सह pos=i
वादे वाद pos=n,g=m,c=7,n=s
विवृद्धे विवृध् pos=va,g=m,c=7,n=s,f=part
उत उत pos=i
अहो अहो pos=i
वा वा pos=i
अपि अपि pos=i
उच्चताम् उच्चता pos=n,g=f,c=2,n=s
नीचताम् नीचता pos=n,g=f,c=2,n=s
वा वा pos=i
तूष्णीम् तूष्णीम् pos=i
भूतेषु भूत pos=n,g=n,c=7,n=p
अथ अथ pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
pos=i
अद्य अद्य pos=i