Original

दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि ।निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने ॥ १३ ॥

Segmented

दिदृक्षुः अस्मि सम्प्राप्तो बन्दिनम् राज-संसद् निवेदयस्व माम् द्वाः-स्थैः राज्ञे पुष्कर-मालिने

Analysis

Word Lemma Parse
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
बन्दिनम् बन्दिन् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
संसद् संसद् pos=n,g=m,c=7,n=s
निवेदयस्व निवेदय् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
द्वाः द्वार् pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=8,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
पुष्कर पुष्कर pos=n,comp=y
मालिने मालिन् pos=a,g=m,c=4,n=s