Original

अष्टावक्र उवाच ।न तेन स्थविरो भवति येनास्य पलितं शिरः ।बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः ॥ ११ ॥

Segmented

अष्टावक्र उवाच न तेन स्थविरो भवति येन अस्य पलितम् शिरः बालो ऽपि यः प्रजानाति तम् देवाः स्थविरम् विदुः

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
तेन तद् pos=n,g=n,c=3,n=s
स्थविरो स्थविर pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
पलितम् पलित pos=a,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
बालो बाल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रजानाति प्रज्ञा pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
स्थविरम् स्थविर pos=a,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit