Original

द्वारपाल उवाच ।वृद्धेभ्य एवेह मतिं स्म बाला गृह्णन्ति कालेन भवन्ति वृद्धाः ।न हि ज्ञानमल्पकालेन शक्यं कस्माद्बालो वृद्ध इवावभाषसे ॥ १० ॥

Segmented

द्वारपाल उवाच वृद्धेभ्य एव इह मतिम् स्म बाला गृह्णन्ति कालेन भवन्ति वृद्धाः न हि ज्ञानम् अल्प-कालेन शक्यम् कस्माद् बालो वृद्ध इव अवभाषसे

Analysis

Word Lemma Parse
द्वारपाल द्वारपाल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वृद्धेभ्य वृध् pos=va,g=m,c=5,n=p,f=part
एव एव pos=i
इह इह pos=i
मतिम् मति pos=n,g=f,c=2,n=s
स्म स्म pos=i
बाला बाल pos=n,g=m,c=1,n=p
गृह्णन्ति ग्रह् pos=v,p=3,n=p,l=lat
कालेन काल pos=n,g=m,c=3,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
pos=i
हि हि pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अल्प अल्प pos=a,comp=y
कालेन काल pos=n,g=m,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
कस्माद् pos=n,g=n,c=5,n=s
बालो बाल pos=n,g=m,c=1,n=s
वृद्ध वृद्ध pos=n,g=m,c=1,n=s
इव इव pos=i
अवभाषसे अवभाष् pos=v,p=2,n=s,l=lat