Original

अष्टावक्र उवाच ।अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था वैवधिकस्य पन्थाः ।राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ १ ॥

Segmented

अष्टावक्र उवाच अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था वैवधिकस्य पन्थाः राज्ञः पन्था ब्राह्मणेन असमेत्य समेत्य तु ब्राह्मणस्य एव पन्थाः

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्धस्य अन्ध pos=a,g=m,c=6,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
बधिरस्य बधिर pos=a,g=m,c=6,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
स्त्रियः स्त्री pos=n,g=f,c=6,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
वैवधिकस्य वैवधिक pos=n,g=m,c=6,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
असमेत्य असमेत्य pos=i
समेत्य समे pos=vi
तु तु pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
एव एव pos=i
पन्थाः पथिन् pos=n,g=,c=1,n=s