Original

प्रमृते मयि धर्मात्मन्पुत्रदारं नशिष्यति ।रक्षमाणः कपोतं त्वं बहून्प्राणान्नशिष्यसि ॥ ९ ॥

Segmented

प्रमृते मयि धर्म-आत्मन् पुत्र-दारम् नशिष्यति रक्षमाणः कपोतम् त्वम् बहून् प्राणान् नशिष्यसि

Analysis

Word Lemma Parse
प्रमृते प्रमृ pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
दारम् दार pos=n,g=n,c=1,n=s
नशिष्यति नश् pos=v,p=3,n=s,l=lrt
रक्षमाणः रक्ष् pos=va,g=m,c=1,n=s,f=part
कपोतम् कपोत pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बहून् बहु pos=a,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
नशिष्यसि नश् pos=v,p=2,n=s,l=lrt