Original

भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते ।विसृज्य कायमेष्यन्ति पन्थानमपुनर्भवम् ॥ ८ ॥

Segmented

भक्ष्याद् विलोपितस्य अद्य मम प्राणा विशाम् पते विसृज्य कायम् एष्यन्ति पन्थानम् अपुनर्भवम्

Analysis

Word Lemma Parse
भक्ष्याद् भक्ष्य pos=n,g=n,c=5,n=s
विलोपितस्य विलोपय् pos=va,g=m,c=6,n=s,f=part
अद्य अद्य pos=i
मम मद् pos=n,g=,c=6,n=s
प्राणा प्राण pos=n,g=m,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
विसृज्य विसृज् pos=vi
कायम् काय pos=n,g=m,c=2,n=s
एष्यन्ति pos=v,p=3,n=p,l=lrt
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अपुनर्भवम् अपुनर्भव pos=n,g=m,c=2,n=s