Original

शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् ।न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् ॥ ७ ॥

Segmented

शक्यते दुस्त्यजे अपि अर्थे चिर-रात्राय जीवितुम् न तु भोजनम् उत्सृज्य शक्यम् वर्तयितुम् चिरम्

Analysis

Word Lemma Parse
शक्यते शक् pos=v,p=3,n=s,l=lat
दुस्त्यजे दुस्त्यज pos=a,g=m,c=7,n=s
अपि अपि pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
चिर चिर pos=a,comp=y
रात्राय रात्र pos=n,g=m,c=4,n=s
जीवितुम् जीव् pos=vi
pos=i
तु तु pos=i
भोजनम् भोजन pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
वर्तयितुम् वर्तय् pos=vi
चिरम् चिरम् pos=i