Original

श्येन उवाच ।आहारात्सर्वभूतानि संभवन्ति महीपते ।आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥ ६ ॥

Segmented

श्येन उवाच आहारात् सर्व-भूतानि सम्भवन्ति महीपते आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः

Analysis

Word Lemma Parse
श्येन श्येन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आहारात् आहार pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
सम्भवन्ति सम्भू pos=v,p=3,n=p,l=lat
महीपते महीपति pos=n,g=m,c=8,n=s
आहारेण आहार pos=n,g=m,c=3,n=s
विवर्धन्ते विवृध् pos=v,p=3,n=p,l=lat
तेन तद् pos=n,g=n,c=3,n=s
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
जन्तवः जन्तु pos=n,g=m,c=1,n=p