Original

प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते ।मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ॥ ५ ॥

Segmented

प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते मद्-सकाशम् जीवित-अर्थी तस्य त्यागो विगर्हितः

Analysis

Word Lemma Parse
प्रस्पन्दमानः प्रस्पन्द् pos=va,g=m,c=1,n=s,f=part
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
कपोतः कपोत pos=n,g=m,c=1,n=s
श्येन श्येन pos=n,g=m,c=8,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
मद् मद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
जीवित जीवित pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्यागो त्याग pos=n,g=m,c=1,n=s
विगर्हितः विगर्ह् pos=va,g=m,c=1,n=s,f=part