Original

एवमभ्यागतस्येह कपोतस्याभयार्थिनः ।अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि ॥ ४ ॥

Segmented

एवम् अभ्यागतस्य इह कपोतस्य अभय-अर्थिनः अप्रदाने परो ऽधर्मः किम् त्वम् श्येन प्रपश्यसि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अभ्यागतस्य अभ्यागम् pos=va,g=m,c=6,n=s,f=part
इह इह pos=i
कपोतस्य कपोत pos=n,g=m,c=6,n=s
अभय अभय pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=6,n=s
अप्रदाने अप्रदान pos=n,g=n,c=7,n=s
परो पर pos=n,g=m,c=1,n=s
ऽधर्मः अधर्म pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
श्येन श्येन pos=n,g=m,c=8,n=s
प्रपश्यसि प्रपश् pos=v,p=2,n=s,l=lat