Original

लोमश उवाच ।तत्पाण्डवेय सदनं राज्ञस्तस्य महात्मनः ।पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ॥ ३१ ॥

Segmented

लोमश उवाच तत् पाण्डवेय सदनम् राज्ञस् तस्य महात्मनः पश्यस्व एतत् मया सार्धम् पुण्यम् पाप-प्रमोचनम्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
पाण्डवेय पाण्डवेय pos=n,g=m,c=8,n=s
सदनम् सदन pos=n,g=n,c=1,n=s
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पश्यस्व पश् pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
पाप पाप pos=n,comp=y
प्रमोचनम् प्रमोचन pos=a,g=n,c=2,n=s