Original

यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव ।तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ॥ ३० ॥

Segmented

यावत् लोके मनुष्यास् त्वाम् कथयिष्यन्ति पार्थिव तावत् कीर्तिः च लोकाः च स्थास्यन्ति तव शाश्वताः

Analysis

Word Lemma Parse
यावत् यावत् pos=i
लोके लोक pos=n,g=m,c=7,n=s
मनुष्यास् मनुष्य pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
कथयिष्यन्ति कथय् pos=v,p=3,n=p,l=lrt
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
तावत् तावत् pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
शाश्वताः शाश्वत pos=a,g=m,c=1,n=p