Original

राजोवाच ।संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज ।मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः ॥ ३ ॥

Segmented

राजा उवाच संत्रस्-रूपः त्राण-अर्थी त्वत्तो भीतो महा-द्विज मद्-सकाशम् अनुप्राप्तः प्राण-गृध्नुः अयम् द्विजः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संत्रस् संत्रस् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
त्राण त्राण pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्विज द्विज pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
प्राण प्राण pos=n,comp=y
गृध्नुः गृध्नु pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s