Original

यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते ।एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति ॥ २९ ॥

Segmented

यत् ते मांसानि गात्रेभ्य उत्कृत्तानि विशाम् पते एषा ते भास्वरी कीर्तिः लोकान् अभिभविष्यति

Analysis

Word Lemma Parse
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
मांसानि मांस pos=n,g=n,c=1,n=p
गात्रेभ्य गात्र pos=n,g=n,c=5,n=p
उत्कृत्तानि उत्कृत् pos=va,g=n,c=1,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
एषा एतद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भास्वरी भास्वर pos=a,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अभिभविष्यति अभिभू pos=v,p=3,n=s,l=lrt