Original

श्येन उवाच ।इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् ।जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ ॥ २८ ॥

Segmented

श्येन उवाच इन्द्रो ऽहम् अस्मि धर्म-ज्ञ कपोतो हव्यवाड् जिज्ञासमानौ धर्मे त्वाम् यज्ञवाटम् उपागतौ

Analysis

Word Lemma Parse
श्येन श्येन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
कपोतो कपोत pos=n,g=m,c=1,n=s
हव्यवाड् इदम् pos=n,g=m,c=1,n=s
जिज्ञासमानौ जिज्ञास् pos=va,g=m,c=1,n=d,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
यज्ञवाटम् यज्ञवाट pos=n,g=m,c=2,n=s
उपागतौ उपागम् pos=va,g=m,c=1,n=d,f=part