Original

न विद्यते यदा मांसं कपोतेन समं धृतम् ।तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् ॥ २७ ॥

Segmented

न विद्यते यदा मांसम् कपोतेन समम् धृतम् तत उत्कृत्-मांसः असौ आरुरोह स्वयम् तुलाम्

Analysis

Word Lemma Parse
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
यदा यदा pos=i
मांसम् मांस pos=n,g=n,c=1,n=s
कपोतेन कपोत pos=n,g=m,c=3,n=s
समम् सम pos=n,g=n,c=1,n=s
धृतम् धृ pos=va,g=n,c=1,n=s,f=part
तत ततस् pos=i
उत्कृत् उत्कृत् pos=va,comp=y,f=part
मांसः मांस pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
स्वयम् स्वयम् pos=i
तुलाम् तुला pos=n,g=f,c=2,n=s