Original

ध्रियमाणस्तु तुलया कपोतो व्यतिरिच्यते ।पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः ॥ २६ ॥

Segmented

ध्रियमाणस् तु तुलया कपोतो व्यतिरिच्यते पुनः च उत्कृत्य मांसानि राजा प्रादाद् उशीनरः

Analysis

Word Lemma Parse
ध्रियमाणस् धृ pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तुलया तुला pos=n,g=f,c=3,n=s
कपोतो कपोत pos=n,g=m,c=1,n=s
व्यतिरिच्यते व्यतिरिच् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
pos=i
उत्कृत्य उत्कृत् pos=vi
मांसानि मांस pos=n,g=n,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
उशीनरः उशीनर pos=n,g=m,c=1,n=s